Śrīkoṣa
Chapter 38

Verse 38.232

मन्दमन्दवशाद्भाववशादमरपूजितः ।
एवं यदधिकारेण कुर्यादाराधनं हि यः ॥ २३३ ॥