Śrīkoṣa
Chapter 38

Verse 38.236

समर्पणे यद्विज्ञेयं वाचकेन हृदेश्वरात् ।
पूरकेण हृतानां प्राक् बहिस्स्थानां क्रमेण तु ॥ २३७ ॥