Śrīkoṣa
Chapter 38

Verse 38.237

हृदयङ्गमसञ्ज्ञं यत् पङ्चकं त्वर्हणादिकम् ।
कृतमञ्जलिमुद्रायां श्रद्धापूतेन चेतसा ॥ २३८ ॥