Śrīkoṣa
Chapter 38

Verse 38.240

सुभर्जितानां बीजानां प्रसवं न पुनर्यथा ।
क्रियाफलानां च तथा प्रथमं चाच्युतार्चनात् ॥ २४१ ॥