Śrīkoṣa
Chapter 38

Verse 38.241

आस्तां तावन्महाबुद्धे कर्मसञ्ज्ञं हि (ता) ज्ञाच्युतम् ? ।
फलहीनं हि चामूलाद्भवक्षयकरं परम् ॥ २४२ ॥