Śrīkoṣa
Chapter 38

Verse 38.245

कृत्वा बुद्धिनिविष्टं तु जपादीन् श्रद्धया चरेत् ।
भक्तिपूतेन विप्रेन्द्र तात्पर्येण तु वै सह ॥ २४६ ॥