Śrīkoṣa
Chapter 38

Verse 38.248

परं ब्रह्म परं धाम पवित्रं परमैश्वरम् ।
सामर्थ्यादच्युतं नेत्रा नाम्ना यत्समुदाहृतम् ॥ २४९ ॥