Śrīkoṣa
Chapter 38

Verse 38.253

औदयेन तु योगेन मन्त्राणि च परात् पदात् ।
यथाक्रमस्थान्याहूय अर्चनावसरं प्रति ॥ २५४ ॥