Śrīkoṣa
Chapter 5

Verse 5.100

पद्मक्षेत्रसमीपात्तु पञ्चैकं तेषु बाह्यतः ।
भवन्ति शोभातुल्यानि कृत्वैवं गात्रकाणि तु ॥ १०० ॥