Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.254
Previous
Next
Original
निवेश्य च यथाशास्त्रमस्त्रावरणपश्चिमम् ।
सम्पन्ने विधिवद्यागे पुनस्सर्वेश्वरे हरौ ॥ २५५ ॥
Previous Verse
Next Verse