Śrīkoṣa
Chapter 38

Verse 38.257

निषेधाख्येन बीजेन सानुस्वारेण खेन च ।
सहस्रानलसूर्येन्दुवराहायुतभास्वरा ॥ २५८ ॥