Śrīkoṣa
Chapter 38

Verse 38.258

वाच्यवाचकयोगेन माननीयं सदैव हि ।
सहसृष्टिस्वरेणैव सृष्टौ सर्वं यदीप्सितम् ॥ २५९ ॥