Śrīkoṣa
Chapter 38

Verse 38.261

बीजं पिण्डं पदाख्यं च तथा मन्त्रं सलक्षणम् ।
भेदमेतद्धि मन्त्राणां फलं भेदेन चान्वितम् ॥ २६२ ॥