Śrīkoṣa
Chapter 38

Verse 38.270

तृप्त्यर्थे बलिदाने च तेजसो ह्यभिवृद्धये ।
ऋते सप्रणवाद्विप्र नमस्कारपदात्तु वै ॥ २७१ ॥