Śrīkoṣa
Chapter 38

Verse 38.275

मन्त्राणां विविधार्थानां तेषां वै पारमेश्वरी ।
शक्तिर्नित्योदिता सूक्ष्मा सत्ताख्या ज्ञानलक्षणा ॥ २७७ ॥