Śrīkoṣa
Chapter 38

Verse 38.276

आविश्वसाधनं कार्या तेषामिच्छा क्रियाब्जज ।
विकासयति सद्विप्र प्रदाने मुक्तयेऽपि च ॥ २७८ ॥