Śrīkoṣa
Chapter 38

Verse 38.277

भक्तिक्रियापराणां च हितार्थं नित्यसेविनाम् ।
विद्वान् यथोक्तनीत्या तु ओषध्यो मूलमूर्ध्वगाः ॥ २७९ ॥