Śrīkoṣa
Chapter 38

Verse 38.278

दग्धाग्निनापि कुर्वन्ति सम्यग्ज्ञातक्रिये भुवि ।
किं पुनस्त्वागमज्ञैस्तु भक्त्या तु विधिपूर्वकम् ॥ २८० ॥