Śrīkoṣa
Chapter 38

Verse 38.281

कालमेकं द्विजश्रेष्ठं तद्व्यापारवशात् पुनः ।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥ २८३ ॥