Śrīkoṣa
Chapter 38

Verse 38.283

ब्राह्मं मुहूर्तमासाद्य मन्त्रज्ञः प्रयतश्शुचिः ।
शोधयित्वा स्वकं देहमायामाद्यैर्यथोदितैः ॥ २८५ ॥