Śrīkoṣa
Chapter 5

Verse 5.103

शोभोपशोभकोणेषु सैकैकं तु त्रिसप्तकम् ।
मार्जयित्वा तु रजसा प्रपूर्य विविधेन च ॥ १०३ ॥