Śrīkoṣa
Chapter 38

Verse 38.289

क्षपयित्वा निशांशं तु उत्थाय शयनात्ततः ।
योगं युञ्जीत वै मान्त्रं प्राग्वद्धृत्कमलोदरे ॥ २९१ ॥