Śrīkoṣa
Chapter 5

Verse 5.104

आकाशपरिधेर्बाह्यं बन्धुजीवनिभेन तु ।
गोक्षीरपाण्डुरागेण पीठपादं चतुष्टयम् ॥ १०४ ॥