Śrīkoṣa
Chapter 38

Verse 38.297

युक्तं श्रियादिकेनैव कान्ताव्यूहेन पौष्कर ।
भिन्नैराभरणैरस्त्रैरावृतं च सविग्रहैः ॥ २९९ ॥