Śrīkoṣa
Chapter 38

Verse 38.298

तन्त्रसिद्धान्तसञ्ज्ञं (तन्त्रसञ्ज्ञं हि तच्छास्त्रं परिज्ञेयं हि चाब्जज । इति पाठान्तरम्) तच्छास्त्रं भोगापवर्गदम् ।
मुख्यानुवृत्तिभेदेन यत्र सिंहादयस्तु वै ॥ ३०० ॥