Śrīkoṣa
Chapter 38

Verse 38.301

नामद्वयं च सिद्धान्तं पञ्चरात्रेति पौष्कर ।
एकैकं बहुभिर्भेदैरामूलादेव संस्थितम् ॥ ३०३ ॥