Śrīkoṣa
Chapter 38

Verse 38.302

नानाशयवशेनैव सिद्धाद्यैः प्रकटीकृतम् ।
सङ्क्षिप्तं सप्रपञ्चं च तृतीयमुभयात्मकम् ॥ ३०४ ॥