Śrīkoṣa
Chapter 5

Verse 5.105

गात्रकाण्यथ सर्वाणि राजाश्मसदृशेन तु ।
चीनपिष्टसमानेन वीथिकां परिरञ्जयेत् ॥ १०५ ॥