Śrīkoṣa
Chapter 39

Verse 39.2

सङ्क्षिप्तं त्रिप्रकारं च कनीयोमध्यमोत्तमम् ।
अनुष्ष्टुप्च्छन्दोबन्धेन (क्, ख्: बन्धेन अर्ध श्लोक) बद्धं श्लोकशतात्तु यत् ॥ २ ॥