Śrīkoṣa
Chapter 39

Verse 39.6

सार्धं सहस्रसङ्ख्यं तु कल्पं तत्समुदाहृतम् ।
त्रयस्यास्य परिज्ञेयमूनाधिक्यं पुनश्शनैः ॥ ६ ॥