Śrīkoṣa
Chapter 39

Verse 39.8

आ सहस्रत्रयात् सार्धात् षट्सहस्रं हि सोत्तरम् ।
द्विषट्सहस्रपर्यन्तं संहिताख्यं तदागमम् ॥ ८ ॥