Śrīkoṣa
Chapter 39

Verse 39.11

कल्पस्कन्धात्तु ते सर्वे परिज्ञेयाः क्रमेण तु ।
लक्षाधिकैस्तु बहुभिस्सहस्रैस्तु शतान्वितैः ॥ ११ ॥