Śrīkoṣa
Chapter 39

Verse 39.14

दिव्याद्यवान्तरान्तेन सम्बन्धेन च भुरिणा ।
अप्रमेयाभिधानं च अत ऊर्ध्वं समागमः ॥ १४ ॥