Śrīkoṣa
Chapter 39

Verse 39.17

यत्र यत्रेच्छया जातं मतभेदेन वै सह ।
क्रियान्तराश्च बहवश्शुद्धा राजसतामसाः ॥ १७ ॥