Śrīkoṣa
Chapter 39

Verse 39.18

आद्यं सर्वागमानां च पारमेश्वरमागमम् ।
प्रमाणपरिशुद्धं च हितमब्जज सात्त्वतम् ॥ १८ ॥