Śrīkoṣa
Chapter 39

Verse 39.22

अपृथग्लक्षणं विद्धि स्वस्य शब्दं यथा द्विज ।
ज्ञानात्मसञ्ज्ञमात्मानं नीतं वै स्वेच्छया (क्, ख्: स्वस्वेच्छया) द्विज ॥ २२ ॥