Śrīkoṣa
Chapter 39

Verse 39.25

विश्रान्तं ज्ञानमूर्तौ तु स च सङ्कर्षणो विभुः ।
स्वयं वीर्यमनन्तं च मूर्छितं ज्ञानमूर्तिना ॥ २५ ॥