Śrīkoṣa
Chapter 5

Verse 5.108

जायते वै चतुर्विंशत्यधिकं कमलोद्भव ।
मध्ये षोडशभिः पद्मं पीठं पङ्क्तित्रयेण तु ॥ १०८ ॥