Śrīkoṣa
Chapter 39

Verse 39.28

अथ वीर्यात्मना विप्र प्रसरं तैजसं महत् ।
जनितं चानिरुद्वेत्ति धत्ते योऽनश्वरं वपुः ॥ २८ ॥