Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.37
Previous
Next
Original
स्वाभिप्रायवशेनैव नानाकालवशादपि ।
नानादेशवशाच्चैव नानाजातिवशादपि ॥ ३७ ॥
Previous Verse
Next Verse