Śrīkoṣa
Chapter 39

Verse 39.38

इत्येतच्छास्त्रसम्बन्धं कथितं ते यथास्थितम् ।
सरहस्यं महाबुद्धे बोद्धव्यं हि यथार्थतः ॥ ३८ ॥