Śrīkoṣa
Chapter 40

Verse 40.1

परिज्ञातं मया देव दोषोपशमनं महत् ।
शान्तिकं परमं यद्वै व्यत्ययात् सौमनस्यकृत् ॥ १ ॥