Śrīkoṣa
Chapter 40

Verse 40.7

सुलक्षणे तु भूभागे गव्यैर्भक्तेन वै पुरा ।
प्राग्दिक्सिद्धिसमेतं तु वसुधालक्षणं च ते ॥ ७ ॥