Śrīkoṣa
Chapter 40

Verse 40.8

स्फुटमुक्तं प्रतिष्ठार्थं विज्ञातव्यं तदेव हि ।
जलाश्रयादिका या भूर्विविधैश्च विभूषिता ॥ ८ ॥