Śrīkoṣa
Chapter 5

Verse 5.110

चत्वारि मध्यपङ्क्तौ द्वौ बाह्यपङ्क्तौ यथान्तरम् ।
कृत्वैवं गात्रकगणं ताभ्यां मध्यान्तरे ततः ॥ ११० ॥