Śrīkoṣa
Chapter 40

Verse 40.11

होराद्येन च लग्नेन मुहूर्तेनार्चितेन च ।
शकुने गागने भौमे चीत्तसौख्यप्रदे शुभे ॥ ११ ॥