Śrīkoṣa
Chapter 40

Verse 40.13

कुर्याद्वनप्रवेशं च तत्रेष्ट्वा वनदेवताः ।
आदाय लक्षणोपेतमुपलं वै सितादिकम् ॥ १३ ॥