Śrīkoṣa
Chapter 40

Verse 40.15

फलं (ल) पुष्पप्रदं स्थूलं सक्षीरं वा तदुज्झितम् ।
नानाजातिं च कर्मण्यं यज्ञाङ्गानां गुणावहम् ॥ १५ ॥