Śrīkoṣa
Chapter 40

Verse 40.16

सत्त्वाद्यं तदधिष्ठातृबलिदानपुरस्सरम् ।
कृत्वा विसर्जनं (क्, ख्: कृत्वानीं विसर्ज) चैव मध्वाज्याक्तेन देशिकः ॥ १६ ॥