Śrīkoṣa
Chapter 5

Verse 5.111

त्रयोदशांशकेनैव पादं कुर्याद्विचक्षणः ।
सप्तकं बाह्यपङ्क्तौ तु मध्यपङ्क्तौ तु चांशकम् (ख्: चाष्टकम्) ॥ १११ ॥